A 397-2 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 397/2
Title: Raghuvaṃśa
Dimensions: 30.5 x 7 cm x 124 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4310
Remarks:
Reel No. A 397/2
Inventory No.
Title Raghuvaṃśa
Remarks
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete and damaged
Size 30 x 7 cm
Binding Hole
Folios 124
Lines per Folio 5
Foliation figures on the verso
Place of Deposit NAK
Accession No. 5-4310
Manuscript Features
Excerpts
Beginning
❖ oṃ namo śāradāyai ||
vāgarthāvivisaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau ||
kva sūrya prabhavovaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudistaraṃ mohā duḍupenāsmi sāgaraṃ ||
maṃdakavi yaśaḥ repsur gamiṣyām upahāsyatāṃ |
prāṃśugamyephale lobhā dudvāhur iva vāmanaḥ || (fol. 1v1–2)
End
taiḥ kṛtaprakṛtamukhyasaṃgrahai rāśutasya sahadharmacāriṇī ||
sādhudṛṣṭI śubhagarbhalakṣaṇā pratyay adya tanarādhipaśrīyaṃ ||
tasyā tathā vidhanarendravipattiśokā suṣṇairvvilocana jalaiḥ prathamābhptaḥ ||
nirvvāpitaḥ kanakamukhokṣitena rājyābhiṣeka payaśāśiśireṇa garbhaḥ ||
taṃ bhāvāyamrasamayā kākṣiṇīnāṃ prajānām
antagaḍhaṃ kṣitikhi tato mubījamuktaṃ dadhānā ||
maulesārddhaṃ sthavirasacivair haisasidvāsanasthāḥ
rājñīrājyaṃ vidhivadaśiṣaṭ bhartukhyāhatājñā || (fol. 124r2–5)
Colophon
iti śrīkālidāsakṛtau raghuvaṃśamahākāvye unaviṃśatiḥ samāptaḥ || ○ ||
śubham astu sarvadā || (fol. 124r5)
Microfilm Details
Reel No. A 397/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 16-10-2003