A 397-2 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 397/2
Title: Raghuvaṃśa
Dimensions: 30.5 x 7 cm x 124 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4310
Remarks:


Reel No. A 397/2

Inventory No.

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and damaged

Size 30 x 7 cm

Binding Hole

Folios 124

Lines per Folio 5

Foliation figures on the verso

Place of Deposit NAK

Accession No. 5-4310

Manuscript Features

Excerpts

Beginning

❖ oṃ namo śāradāyai ||

vāgarthāvivisaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau ||
kva sūrya prabhavovaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudistaraṃ mohā duḍupenāsmi sāgaraṃ ||
maṃdakavi yaśaḥ repsur gamiṣyām upahāsyatāṃ |
prāṃśugamyephale lobhā dudvāhur iva vāmanaḥ || (fol. 1v1–2)

End

taiḥ kṛtaprakṛtamukhyasaṃgrahai rāśutasya sahadharmacāriṇī ||
sādhudṛṣṭI śubhagarbhalakṣaṇā pratyay adya tanarādhipaśrīyaṃ ||
tasyā tathā vidhanarendravipattiśokā suṣṇairvvilocana jalaiḥ prathamābhptaḥ ||
nirvvāpitaḥ kanakamukhokṣitena rājyābhiṣeka payaśāśiśireṇa garbhaḥ ||
taṃ bhāvāyamrasamayā kākṣiṇīnāṃ prajānām
antagaḍhaṃ kṣitikhi tato mubījamuktaṃ dadhānā ||
maulesārddhaṃ sthavirasacivair haisasidvāsanasthāḥ
rājñīrājyaṃ vidhivadaśiṣaṭ bhartukhyāhatājñā || (fol. 124r2–5)

Colophon

iti śrīkālidāsakṛtau raghuvaṃśamahākāvye unaviṃśatiḥ samāptaḥ || ○ ||
śubham astu sarvadā || (fol. 124r5)

Microfilm Details

Reel No. A 397/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-10-2003